A 620-5 Pīṭhapūjāvidhi

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: A 620/5
Title: Pīṭhapūjāvidhi
Dimensions: 27 x 11 cm x 104 folios
Material: paper?
Condition:
Scripts: Newari
Languages: Sanskrit
Subjects: Karmakāṇḍa (vaidika, āgamika, tāntrika etc.)
Date:
Acc No.: NAK 1/565
Remarks:


Reel No. A 620-5 Inventory No. 53301

Title Pīṭhapūjāvidhi

Remarks An alternative title is Navapīṭha aṣṭamātṛkā ārādhanavidhi.

Subject Karmakāṇḍa

Language Sanskrit, Newari

Manuscript Details

Script Newari

Material paper

State Incomplete, fol. 26 is missing.

Size 27.0 x 11.0 cm

Folios 103

Lines per Folio 7

Foliation figures in the middle of the left-hand margin on the verso

Place of Copying Bhaktapur

King Raṇajit Malla

Place of Deposit NAK

Accession No. 1/565

Used for edition no/yes

Manuscript Features

Excerpts

Beginning

❖ oṃ namaḥ śṛī 2(!) mahāgaṇeśāya namaḥ ||

śrīgurupādukābhyāṃ namaḥ || (2) ||    ||

maṇḍapayā sahāsrāhuti yajñe navapīṭhi aṣtamātṛkā ārādha(3)na vidhi likhyate ||     ||

yajamāna puṣpabhājana yācake ||     || a(4)dyādi || vākya ||

mānavagotra yajamāsya śrīśrījaya raṇajītamallava(5)rmmanaḥ śrī 3 sveṣṭadevatā prītyarthaṃ lokāśramaṇḍapa jaladhenu viṣṇu pra(6)tiṣṭhā sahasrāhuti ahoratra yajñe nimityārthena navapīṭhi aṣṭa(7)mātrikā ārādhana vighnaharaṇavalyārccana pūjā nimityarthaṃ puṣpa(2r1)bhājanaṃ samarppayāmi ||     ||

śrīsaṃvarttā maṇḍalānte kramapadasahitā (2) naṃdaśakti subhīmā

sṛṣṭaṃ nyāya catuṣkaṃ akura kulagataṃ paṃcakaṃ cānya(3)ṣaṭka |

catvāro paṃcakonyaṃ punarapi caturaṃ statvato maṇḍaledaṃ

saṃsṛ(4)ṣṭaṃ yena tasmai namata guruvaraṃ bhairavaṃ śrīkujeśaṃ ||     || (fol.1v12r4)

End

ambe pūrvvagataṃ padaṃ bhagavati caitanya rupātmikā

jñānecchā (2) vahulā tathā hariharau brahmāmarici trayaṃ, 

bhāsvabhairava paṃcakaṃ tad anuca śrī(3)yoginī paṃcakaṃ,

candrākkau ca marīci ṣaṭkam amalaṃ māṃ pātu nityaṃ śrīkujā || (4) ||     ||

bali visarjjana || bali choya || garāla || gaṇa dhvākhāyināyasa || vaṭu(5)ka dumājusa || nośiya || sākṣi thāya ||     || (fol. 104v1–5)

«Sub–colophons:»

iti śivaśaktisamarasatvaṃ mahāmāyā stotraṃ samāptaḥ ||     || (fol. 23v7)

iti śrī 3 brahmāyanīpithipūjā samāptaḥ ||     || (fol. 44r5)

iti śrī 3 māheśvarīpīthipūjā || (fol. 49r7)

i(3)ti śrī 3 kaumārīpithipūjā samāptaḥ ||     || (fol. 542–3)

iti śrī 3 vaiṣṇavīpīṭhapūjā samāpta || (fol. 59v7)

iti śrī 3 vārāhīpīṭhipūjāvidhiḥ ||     || (fol. 65v2)

iti śrī 3 indrāyaṇīpithipūjāvidhi(4)ḥ ||     || (fol. 71r3–4)

iti śrī 3 cāmuṇḍā(3)pīṭhipūjāvidhiḥ ||     || (fol. 76v2–3)

iti śrī 3 mahālakṣmīpithipūjāvidhi samāptaṃ ||     || (fol. 81v5)

iti śrīpīṭhanṛrnnayadevyāmṛte (3) pīṭhāvatālastotra samāptaḥ ||     || (fol. 98v2–3)

Colophon

iti śrīpithipūjāvidhi (6) samāptaḥ ||     ||     ||     ||     || (fol. 104v5–6)

Microfilm Details

Reel No. A 620/5

Date of Filming 29-08-1973

Exposures 110

Used Copy Kathmandu

Type of Film positive

Remarks three exposures of fols. 26v and 28r

Catalogued by JM/KT

Date 05-02-2007

Bibliography